Vishnu Sahasranamam Lyrics

The Vishnu Sahasranama is a sacred Hindu text that consists of a list of one thousand names or epithets of Lord Vishnu, one of the principal deities in Hinduism. These names are meant to praise and describe the various attributes, qualities, and manifestations of Lord Vishnu. The word “Sahasranama” translates to “a thousand names” in Sanskrit, and “Vishnu Sahasranamam” specifically means “the thousand names of Vishnu.”

The Vishnu Sahasranama is found in the ancient Indian epic, the Mahabharata, in the Anushasana Parva (Book of Instructions) where Lord Krishna imparts this knowledge to the warrior prince Arjuna. It is considered a highly revered and powerful prayer and is often recited or chanted by devotees as a form of worship and meditation.

The recitation of Vishnu Sahasranama is believed to have several benefits, including spiritual upliftment, inner peace, and blessings from Lord Vishnu. It is also seen as a means of understanding and connecting with the divine qualities represented by each name in the list. Many devotees recite it daily or on special occasions as part of their religious practices.

Watch Vishnu Sahasranamam On YouTube

Vishnu Sahasranamam Lyrics in English

ATHA DHYANAM

Shuklam-baradharam Vishnum shashivarnam chaturbhujam
Prasanna vadanam dhyayet sarva vighnopa-shantaye

Vyasam vasistha-naptaram shakteh poutrama-kalmasham
Parasha-raatmajam vande shukatatam taponidhim

Vyasaya vishnuroopaya vyasaroopaya vishnave
Namo vai brahmanidhaye vasisthaya namo namah

Avikaraya shudhaya nithya paramathmane
Sadaika roopa roopaya vishnave sarva gishnave

Yasya smarana-matrena janma-samsara bhandanat
Vimuchyate namasta-smai vishnave pradha-vishnave

Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah
Yudhishthirah shantanavam punareva abhya-bhashata

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam
Stuvantah kam ka marchantah prapnuyuh manavah-shubham

Ko dharmah sarva-dharmanam bhavatah paramo matah
Kim japanmuchyate janthuh janma samsara-bandhanat

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam
Sthuva nnama-sahasrena purushah satatottitah

Tameva charcha-yannityam bhaktya purusha mavyayam
Dhyayan stuvan nama-syamschha yajamanah thameva cha

Anadi-nidhanam vishnum sarvaloka mahe-shvaram
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam

Esha me sarva-dharmanam dharmo-dhikatamo matah
Yadbhaktya pundaree-kaksham stavairarche nara sada

Paramam yo maha-tejaha paramam yo maha-tapaha
Paramam yo mahad-bramha paramam yah parayanam

Pavitranam pavitram yo mangalanam cha mangalam
Daivatam devatanam cha bhootanam yovyayah pita

Yatah sarani bhutani bhavantyadi yugagame
Yasminscha pralayam yanti punareva yugakshaye

Tasya loka pradhanasya jaganna-thasya bhupate
Vishnor nama-sahasram me shrunu papa-bhayapaham

Yani namani gounani vikhyatani mahatmanah
Rishibhih parigeetani tani vakshyami bhootaye

Vishno-ranam sahasrasya vedavyaso maha munih
Chandho nusthup tatha devah bhagavan devakee-sutah

Amrutham-shubdavo beejam shaktir-devaki nandanah
Trisama hrudayam tasya shantya-rdhe viniyu-jyate

Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram
Anekarupam daithyantham namami purushottamam

Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo-deva iti paramo mantrah, shankha-bhru-nnadakee chakreeti keelakam, sharnga-dhanva gadadhara itiastram rathanga-pani rakshobhya iti netram, trisama samaga ssamete kavacham, Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah, sree vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe vishnordivya sahasra-nama jape viniyogah.

Dhyanam

Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah

Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha

Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih

Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh!
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!

Om namo bhagavate vasudevaya

Shantha-karam bhujaga-shayanam padma-naabham suresham
Vishva-khaaram gagana sadrusham megevarnam shubhangam

Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam
Vande vishnum bava-bhaya-haram sarva-lokaika-natham

Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhace-thangam!
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham!!

Namah samasta bhutanam-adi-bhutaya bhubrite Aneka-ruparupaya vishnave prabha-vishnave

Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he kshanam
Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam

Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh
Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah. “1”

Pootatma paramatma cha muktanam parama-gatih
Avyayah purusha sakshee kshetragno-kshara eva cha. “2”

Yogo yoga-vidam neta pradhana puru-sheshvarah
Narasimhavapu shreeman keshavah puru-shottamah. “3”

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah
Sambhavo bhavano bharta pradhavah prabhu reeshvarah. “4”

Swayambhoo shambhu radityah pushka raksho maha-svanah
Anadi nidhano dhata vidhata dhatu ruttamah “5”

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh
Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah “6”

Agrahyah shashvatah krishno lohi-takshah pratrdanah
Prabhoota strikakubdhama pavitram mangalam param “7”

Ishanah pranadah prano jyeshthah shreshthah prajpatih
Hiranya-garbho bhoo-garbho madhavo madhu-soodanah “8”

Ishvaro vikramee dhanve medhavee vikramah kramah
Anuttamo dura-dharshah krutagnah kruti-ratmavan “9”

Suresha sharanam sharma vishva-retah praja-bhavah
Ahah samvatsaro vyalah pratyaya sarva-darshanah “10”

Aja sarve-shvara siddhah siddhi sarvadi rachyutah
Vrishakapi rame-yatma sarva-yoga vinih-srutah “11”

Vasu rvasumana satyah samatma sammita samah
Amoghah pundaree-kaksho vrusha-karama vrusha-krutih “12”

Rudro bahushira babhruh vishva-yoni shuchi-shravah
Amrita shashvatah stanuh vararoho maha-tapah “13”

Sarvaga sarva-vidbhanuh vishva-kseno janardanah
Vedo veda-vidha-vyango vedango veda-vit-kavih “14”

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah
Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah “15”

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah
Anagho vijayo jeta vishva-yonih punar-vasuh “16”

Upendro vamanah pramshuh amogha shuchi roorjitah
Ateendra sangrahah sargo dhrutatma niyamo yamah “17”

Vedyo vaidya sada yogee veeraha madhavo madhuh
Ateendriyo maha-mayo mahotsaho maha-balah “18”

Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih
Anirdeshyavapu-shreeman ameyatma maha dridhrut “19”

Mahe-shvaso mahee-bharta shreeniva satamgatih
Aniruddha sura-nando govindo govidam patih “20”

Mareechi rdamano hamsah suparno bhuja-gottamah
Hiranya-nabhah sutapah padma-nabhah praja-patih “21”

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah
Ajo durma-rshana shastha vishru-tatma sura-riha “22”

Guru rguru-tamo dhama satya satya para-kramah
Nimisho-nimiisha srugvee vacha-spati ruda-radheeh “23”

Agranee-rgramanee shreeman nyayo neta samee-ranah
Sahasra-moordha vishvatma saha-srakshah saha-srapat “24”

Avartano nivru-ttatma sam-vruta sampra-mardanah
Aha-ssama-vartako vahnih anilo dharanee-dharah “25”

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh
Satkarta satkruta-sadhuh jahnur-narayano narah “26”

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih
Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah “27”

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah
Vardhano vardha-manascha vivikta shruti-sagarah “28”

Subhujo durdharo vagmee mahendro-vasudho vasuh
Naika-roopo bruha-droopah shipi-vishtah praka-shanah “29”

Oja-hstejo dyuti-dharah praka-shatma prata-panah
Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih “30″

Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah
Ausha-dham jagata setuh satya-dharma para-kramah “31”

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah
Kamaha-kama-krutkantah kamah kama-pradah prabhuh “32”

Yugadi-krudyu-gavarto naika-mayo maha-shanah
Adrushyo vyakta-roopaschha sahasra-jidanantajit “33”

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah
Krodhaha krodha-krutkarta vishva-bahurma-heedharah “34”

Achyutah-prathithah pranah pranado vasa-vanujah
Apamnidhi radishta-nam apra-mattah prati-shtitah “35”

Skandah sanda-dharo dhuryo varado vayu-vahanah
Vasudevo bruha-dbhanuh adidevah pura-ndarah “36”

Ashoka starana starah shoora-showri rjane-shvarah
Anu-koola shata-vartah padmee padma-nibhe-kshanah “37”

Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut
Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah “38”

Atula-sharabho bheemah sama-yagno havir-harih
Sarva lakshana lakshanyo lakshmeevan samiti-njayah “39”

Veksharo rohito margo hethur-damodara sahah
Mahee-dharo maha-bhago vegavana-mitashanah “40”

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah
Karanam karanam karta vikarta gahano guhah “41”

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah
Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah “42”

Ramo viramo virajo margo neyo nayo-nayah
Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah “43”

Vaikunthah purushah pranah pranadah pranavah pruthuh
Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah “44”

Rutu-sudar-shanah-kalah para-meshthi pari-grahah
Ugra-samva-tsaro daksho vishramo vishva-dakshinah “45”

Vistarah sthavara ssthanuh pramanam beeja-mavyayam
Artho-nartho maha-kosho maha-bhogo maha-dhanah “46”

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah
Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah “47”

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih
Sarva-darshee nivru-tatma sarva-gno gnana muttamam “48”

Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut
Mano-haro jita-krodho veerba-burvi-daranah “49”

Swapanah svavasho vyapee naika-tma naika-karmakrut
Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50”

Dharmagubdharmakrutdharmee sadasatksharamaksharam
Avignata saha-sramshuh vidhata kruta-lakshanah “51”

Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah
Adidevo mahadevo devesho deva-bhrudguruh “52”

Uttaro gopatir-gopta gnana-gamyah pura-tanah
Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah “53”

Somapo mrutapa-somah purujit-puru-sattamah
Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih “54”

Jeevo vina-yita sakshee mukundo mita vikramah
Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah “55”

Ajo maharhah svadhavyo jita-mitrah pramo-danah
Anando nandano nandah satya-dharma trivi-kramah “56”

Maharshih kapila-charyah krutagno medi-neepatih
Tripada-strida-shadh-yakshah maha-shringah krutan-takrut “57”

Maha-varaho govindah sushenah kana-kangadee
Guhyo gabheero gahano gupta-shchakra gadadharah “58”

Vedhah-svango jitah-krishno dridha-sankarshano chyutah
Varuno varuno vrukshah pushka-raksho maha-manah “59”

Bhaga-van bhagaha-nandee vana-malee hala-yudhah
Adityo jyoti-radityah shishnur-gati-sattamah “60”

Sudhanva khana-parashuh daruno dravinah pradah
Divi-spru-ksarva drugvyaso vacha-spati rayonijah “61”

Trisama samaga-samah nirvanam bheshajam bhishak
Sanya-sakrutchha-mashanto nishtha-shantih para-yanam “62”

Shubhanga-shanti-dasrushta kumudah kuva-leshayah
Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah “63”

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah
Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah “64″

Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah
Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah “65″

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah
Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah “66”

Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah
Bhooshayo bhooshano bhooti vishoka shoka-nashanah “67”

Archishma narchitah kumbho vishu-ddhatma visho-dhanah
Aniriddho pratirathah pradyumno mita-vikramah “68”

Kala-neminiha shourih shoora shoora-jane-shvarah
Tilo-katma trilo-keshah keshavah keshiha harih “69”

Kama-devah kama-palah kamee kantah kruta-gamah
Anirde-shyavapuh vishnuh veero nantho dhananjayah “70”

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah
Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah “71”

Maha-kramo maha-karma maha-teja mahoragah
Maha-kritu rmahayajva maha-yagno maha-havih “72”

Stavya-stava-priya stotram stuta stotaa rana priyah
Poornah poorayita punyah punya-keerti rana-mayah “73”

Mano-java steertha-karo vasu-reta vasu-pradah
Vasu-prado vasu-devo vasur-vasu-mana havih “74”

Sadgati satkruti-satta sadbhooti satpa-rayanah
Shoora-seno yadu-shreshthah sanni-vasa suya-munah “75”

Bhoota-vaso vasu-devah sarva-sunilayo nalah
Darpaha darpado drupto durdharo thapa-rajitah “76”

Vishva-moortir-maha-moortih deepta-moorti ramoortiman
Aneka-moorti-ravyaktah shata-moorti shata-nanah “77”

Eko-naika savah kah kim yatta-tpada manu-ttamam
Loka-bandhu rlokanatho madhavo bhakta-vatsalah “78”

Suvarna varno hemango varanga shchhanda-nangadee
Veeraha vishama shoonyo khritashee rachala shchalah “79”

Amanee manado manyo loka-swamee trilo-kadhrut
Sumedha medhajo dhanyah satya-medha dhara-dharah “80”

Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah
Pragraho nigraho vyagro naika-shrungo gada-grajah “81”

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih
Chatu-ratma chatur-bhavah chatur-veda-videkapat “82”

Sama-varto nivru-ttatma durjayo durati-kramah
Durlabho durgamo durgo dura-vaso dura-riha “83”

Shubhango loka-sarangah sutantu stantu-vardhanah
Indra-karma maha-karma kruta-karma kruta-gamah “84”

Udbhava sundara sundo ratana-nabha sulo-chanah
Arko vaja-sani shrungi jayantah sarva-vijjay “85”

Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah
Maha-hrado maha-garto maha-bhooto maha-nidhih “86”

Kumudah kundarah kundah parjnyah pavano nilah
Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah “87”

Sulabha suvratah siddhah shatruji chhatru-tapanah
Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah “88”

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah
Amoorti ranagho chintyo bhaya-krudbhaya-nashanah “89”

Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan
Adhruta svadhruta svastyah pragvamsho vamsha vardhanah “90”

Bhara-bhrut kathito yogee yogeeshah sarva kamdah
Ashrama shramanah kshamah suparno vayu-vahanah “91”

Dhanur-dharo dhanur-vedo dando damayita damah
Apara-jita sarva-saho niyanta niyamo yamah “92”

Satvavan satvika satyah satya-dharma para-yanah
Abhi-prayah priyarhorhah priyakrut preeti-vardhanah “93”

Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh
Ravi rvirochana sooryah savita ravi lochanah “94”

Ananta huta-bhugbhokta sukhado naikado grajah
Anirvinna sada-marshee lokadhi-shthana madbhutah “95”

Sanaa tsana-tana-tamah kapilah kapi-ravyayah
Svastida svasti-krut svasti svastibhuk svasti-dakshinah ‘96″

Aroudrah kundalee chakree vikra-myoorjita shasanah
Shabdatiga shabda-sahah shishira sharva-reekarah “97”

Akroorah peshalo daksho dakshinah kshaminam varah
Vidvattamo veeta-bhayah punya-shravana keertanah “98”

Uttarano dushkrutiha punyo dussvapna nashanah
Veeraha rakshana santo jeevanah parya-vasthitah “99”

Anantha roopo nantha shreeh jitamanyur-bhayapahah
Chatu-rasro gabhee-ratma vidisho vyadisho dishah “100”

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah
Janano jana janmadih bheemo bheema-para-kramah “101”

Adhara nilayo dhata pushpa-hasah praja-garah
Urdhvaga satpa-thacharah pranadah pranavah panah “102”

Pramanam prana nilayah prana-bhrut prana jeevanah
Tattvam tattva videkatma janma mrutyu jaratigah “103”

Bhoorbhuva svasta-rustarah savita prapi-tamahah
Yagno yagna-patir-yajva yagnango yagna-vahanah “104”

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah
Yajna-ntakrut yagna guhyam anna mannada eva-cha “105”

Atma-yoni svayam jaato vaikhana sama-gayanah
Devakee nandana srashta kshiteeshah papa-nashanah “106”

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah
Rathanga-pani rakshobhyah sarva praha-rana-yudhah “107”

Sree sarva-praha-rana-yudha om naman ithi

Vanmalee gadee sharngi shankhee chakree cha nandakee
Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu “108”

(repeat the above two lines)

Iteedam keerta-neeyasya kesha-vasya maha-tmanah
Namnam sahasram divya-nam ashe-shena prakeer-titam “1”

Ya edam shrunuyat nityam yaschhapi parikeertayet
Nashubham-prapnuyat-kinchit so mutreha-cha-manavah “2”

Vedan-tago bramhana-syat kshatriyo vijayee bavet
Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat “3”

Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat
Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam “4”

Bhakt-imanya sadotthaya shuchi-stadgata manasah
Sahasram vasu-devasya namna metat prakee-rtayet “5”

Yashah prapnoti vipulam ynati praadhanya meva-cha
Achalam shriya mapnothi shreyah prapnotya-nuttamam “6”

Na bhayam kvachi dapnoti veeryam tejachha vindati
Bhava tyarogo dhyu-timan bala-roopa gunan-vitah “7”

Rogarto muchyate rogat baddho muchyeta bandhanat
Bhaya nmuchyeta bheetastu muchye tapanna apadha “8”

Durganya-titara tyashu purushah purusho-ttamam
Stuva nnama-saha-srena nityam bhakti saman-vitah “9”

Vasu-deva-shrayo marthyo vasu-deva para-yanah
Sarva-papa vishu-ddhatma yati bramha sana-tanam “10”

Na vasu-deva bhakta-nam ashubham vidyate kvachit
Janma mrithyu jara vyadhi bhayam naivapa jayate “11”

Emam stava madhee-yanah shraddha-bhakti sama-nvitah
Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih “12”

Na krodho na matsaryam na lobho na shubha-matih
Bhavanti kruta punyanam bhakta-nam puru-shottame “13”

Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih
Vasu-devasya veeryena vidhrutani mahat-manah “14”

Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam
Jaga-dvashe varta-tedam krishnasya sachara-charam “15”

Indri-yani mano-buddhih satvam tejo-balam dhrutih
Vasu-devatma kanyahuh kshetram-kshetragyna eva cha “16”

Sarva-gamana macharah prathamam pari-kalpate
Aachara prabhavo dharmo dharmasya pradhu-rachyutah “17”

Rushayah pitaro devah maha-bhootani dhatavah
Jangama-jangamam chedam jagannaraya-nodbhavam “18”

Yogo gynanam tatha sankhyam vidya shilpadi karma-cha
Vedah shasthrani vigynana etat-sarvam janar-danat “19”

Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah
Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah “20”

Emam stavam bhagavato vishnor-vyasena keertitam
Pathedya echhet purushah shreyah praptum sukhani-cha “21”

Vishve-shvara majam devam jagatah prabhu mavyam
Bhajanti ye pushka-raksham nate yanti para-bhavam “22”
Na te yanti para-bhavam om nama iti

ARJUNA UVACHA

Padma-patra visha-laksha padma-nabha suro-ttama
Bhaktana manu-raktanam trata bhava janar-dana “23”

SHREE BHAGAVAN UVACHA

Yo-mam nama saha-srena stotu michhati pandava
Sho ha mekena shlokena stuta eva na samshayah “24”
Stita eva na samshaya om nama iti

VYASA UVACHA

Vasa-naad vasu devsaya vasitham te jaga-thrayam
Sarva-butha nivaso si vaasu-deva namo stute “25”

Vasu-deva namostute om nama iti PARVATI UYVACHV
Keno-paayena laghunaa vishnur-nama saha-skrakam
Patyate pamditeh nityam shortu michha myaham prabho “26”

ESHWARA UVACHA

Shree-rama ram rameti rame raame mano-rame
Saha-sranaama tattulyam raama-naama varaa-nane “27”
Raama-naama varaa-nana om nama iti

(The above 2 lines read 2 times)

BRAMHO UVACHA

Namo stvana-ntaya saha-sramurtaye Saha-srapaa-dakshi shiroru-bahave
Saha-sranaamne puru-shaya shashvate Saha-srakoti-yuga-dharine namah “28”
Saha-srakoti yuga-dharina om nama iti

SANJAYA UVACHA

Yatra yoge-shvarah krushno yatra paardho dhanur-dharah
Tatra-shreeh vijayo bhutih dhruva neetih mati rmama “29”

SHREE BHAGA-VAANU-VACHA

Ananya-schanta-yanto mam ye janaah paryu-panate
Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham “30”

Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam
Dharam samstha-panardhaya sambha-vami yuge yuge “31”

Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah
Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti “32”

Kayena vaachha mana-sendhriyerva Buddhyatma-naavaa prakrute-svabha-vaat
Karomi yadyat sakalam parasmai Naaraa-yanayeti samarpa-yame

Sarvam shree-krishnar-panamastu

Scroll to Top